Sanskrit tools

Sanskrit declension


Declension of आत्मज ātmaja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मजम् ātmajam
आत्मजे ātmaje
आत्मजानि ātmajāni
Vocative आत्मज ātmaja
आत्मजे ātmaje
आत्मजानि ātmajāni
Accusative आत्मजम् ātmajam
आत्मजे ātmaje
आत्मजानि ātmajāni
Instrumental आत्मजेन ātmajena
आत्मजाभ्याम् ātmajābhyām
आत्मजैः ātmajaiḥ
Dative आत्मजाय ātmajāya
आत्मजाभ्याम् ātmajābhyām
आत्मजेभ्यः ātmajebhyaḥ
Ablative आत्मजात् ātmajāt
आत्मजाभ्याम् ātmajābhyām
आत्मजेभ्यः ātmajebhyaḥ
Genitive आत्मजस्य ātmajasya
आत्मजयोः ātmajayoḥ
आत्मजानाम् ātmajānām
Locative आत्मजे ātmaje
आत्मजयोः ātmajayoḥ
आत्मजेषु ātmajeṣu