Sanskrit tools

Sanskrit declension


Declension of आत्मजन्मन् ātmajanman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative आत्मजन्मा ātmajanmā
आत्मजन्मानौ ātmajanmānau
आत्मजन्मानः ātmajanmānaḥ
Vocative आत्मजन्मन् ātmajanman
आत्मजन्मानौ ātmajanmānau
आत्मजन्मानः ātmajanmānaḥ
Accusative आत्मजन्मानम् ātmajanmānam
आत्मजन्मानौ ātmajanmānau
आत्मजन्मनः ātmajanmanaḥ
Instrumental आत्मजन्मना ātmajanmanā
आत्मजन्मभ्याम् ātmajanmabhyām
आत्मजन्मभिः ātmajanmabhiḥ
Dative आत्मजन्मने ātmajanmane
आत्मजन्मभ्याम् ātmajanmabhyām
आत्मजन्मभ्यः ātmajanmabhyaḥ
Ablative आत्मजन्मनः ātmajanmanaḥ
आत्मजन्मभ्याम् ātmajanmabhyām
आत्मजन्मभ्यः ātmajanmabhyaḥ
Genitive आत्मजन्मनः ātmajanmanaḥ
आत्मजन्मनोः ātmajanmanoḥ
आत्मजन्मनाम् ātmajanmanām
Locative आत्मजन्मनि ātmajanmani
आत्मजन्मनोः ātmajanmanoḥ
आत्मजन्मसु ātmajanmasu