Sanskrit tools

Sanskrit declension


Declension of आत्मज्ञ ātmajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मज्ञः ātmajñaḥ
आत्मज्ञौ ātmajñau
आत्मज्ञाः ātmajñāḥ
Vocative आत्मज्ञ ātmajña
आत्मज्ञौ ātmajñau
आत्मज्ञाः ātmajñāḥ
Accusative आत्मज्ञम् ātmajñam
आत्मज्ञौ ātmajñau
आत्मज्ञान् ātmajñān
Instrumental आत्मज्ञेन ātmajñena
आत्मज्ञाभ्याम् ātmajñābhyām
आत्मज्ञैः ātmajñaiḥ
Dative आत्मज्ञाय ātmajñāya
आत्मज्ञाभ्याम् ātmajñābhyām
आत्मज्ञेभ्यः ātmajñebhyaḥ
Ablative आत्मज्ञात् ātmajñāt
आत्मज्ञाभ्याम् ātmajñābhyām
आत्मज्ञेभ्यः ātmajñebhyaḥ
Genitive आत्मज्ञस्य ātmajñasya
आत्मज्ञयोः ātmajñayoḥ
आत्मज्ञानाम् ātmajñānām
Locative आत्मज्ञे ātmajñe
आत्मज्ञयोः ātmajñayoḥ
आत्मज्ञेषु ātmajñeṣu