Sanskrit tools

Sanskrit declension


Declension of आत्मज्ञा ātmajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मज्ञा ātmajñā
आत्मज्ञे ātmajñe
आत्मज्ञाः ātmajñāḥ
Vocative आत्मज्ञे ātmajñe
आत्मज्ञे ātmajñe
आत्मज्ञाः ātmajñāḥ
Accusative आत्मज्ञाम् ātmajñām
आत्मज्ञे ātmajñe
आत्मज्ञाः ātmajñāḥ
Instrumental आत्मज्ञया ātmajñayā
आत्मज्ञाभ्याम् ātmajñābhyām
आत्मज्ञाभिः ātmajñābhiḥ
Dative आत्मज्ञायै ātmajñāyai
आत्मज्ञाभ्याम् ātmajñābhyām
आत्मज्ञाभ्यः ātmajñābhyaḥ
Ablative आत्मज्ञायाः ātmajñāyāḥ
आत्मज्ञाभ्याम् ātmajñābhyām
आत्मज्ञाभ्यः ātmajñābhyaḥ
Genitive आत्मज्ञायाः ātmajñāyāḥ
आत्मज्ञयोः ātmajñayoḥ
आत्मज्ञानाम् ātmajñānām
Locative आत्मज्ञायाम् ātmajñāyām
आत्मज्ञयोः ātmajñayoḥ
आत्मज्ञासु ātmajñāsu