Sanskrit tools

Sanskrit declension


Declension of आत्मज्ञान ātmajñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मज्ञानम् ātmajñānam
आत्मज्ञाने ātmajñāne
आत्मज्ञानानि ātmajñānāni
Vocative आत्मज्ञान ātmajñāna
आत्मज्ञाने ātmajñāne
आत्मज्ञानानि ātmajñānāni
Accusative आत्मज्ञानम् ātmajñānam
आत्मज्ञाने ātmajñāne
आत्मज्ञानानि ātmajñānāni
Instrumental आत्मज्ञानेन ātmajñānena
आत्मज्ञानाभ्याम् ātmajñānābhyām
आत्मज्ञानैः ātmajñānaiḥ
Dative आत्मज्ञानाय ātmajñānāya
आत्मज्ञानाभ्याम् ātmajñānābhyām
आत्मज्ञानेभ्यः ātmajñānebhyaḥ
Ablative आत्मज्ञानात् ātmajñānāt
आत्मज्ञानाभ्याम् ātmajñānābhyām
आत्मज्ञानेभ्यः ātmajñānebhyaḥ
Genitive आत्मज्ञानस्य ātmajñānasya
आत्मज्ञानयोः ātmajñānayoḥ
आत्मज्ञानानाम् ātmajñānānām
Locative आत्मज्ञाने ātmajñāne
आत्मज्ञानयोः ātmajñānayoḥ
आत्मज्ञानेषु ātmajñāneṣu