Sanskrit tools

Sanskrit declension


Declension of आत्मज्योतिस् ātmajyotis, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative आत्मज्योतिः ātmajyotiḥ
आत्मज्योतिषी ātmajyotiṣī
आत्मज्योतींषि ātmajyotīṁṣi
Vocative आत्मज्योतिः ātmajyotiḥ
आत्मज्योतिषी ātmajyotiṣī
आत्मज्योतींषि ātmajyotīṁṣi
Accusative आत्मज्योतिः ātmajyotiḥ
आत्मज्योतिषी ātmajyotiṣī
आत्मज्योतींषि ātmajyotīṁṣi
Instrumental आत्मज्योतिषा ātmajyotiṣā
आत्मज्योतिर्भ्याम् ātmajyotirbhyām
आत्मज्योतिर्भिः ātmajyotirbhiḥ
Dative आत्मज्योतिषे ātmajyotiṣe
आत्मज्योतिर्भ्याम् ātmajyotirbhyām
आत्मज्योतिर्भ्यः ātmajyotirbhyaḥ
Ablative आत्मज्योतिषः ātmajyotiṣaḥ
आत्मज्योतिर्भ्याम् ātmajyotirbhyām
आत्मज्योतिर्भ्यः ātmajyotirbhyaḥ
Genitive आत्मज्योतिषः ātmajyotiṣaḥ
आत्मज्योतिषोः ātmajyotiṣoḥ
आत्मज्योतिषाम् ātmajyotiṣām
Locative आत्मज्योतिषि ātmajyotiṣi
आत्मज्योतिषोः ātmajyotiṣoḥ
आत्मज्योतिःषु ātmajyotiḥṣu
आत्मज्योतिष्षु ātmajyotiṣṣu