Sanskrit tools

Sanskrit declension


Declension of आत्मतत्त्वज्ञा ātmatattvajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मतत्त्वज्ञा ātmatattvajñā
आत्मतत्त्वज्ञे ātmatattvajñe
आत्मतत्त्वज्ञाः ātmatattvajñāḥ
Vocative आत्मतत्त्वज्ञे ātmatattvajñe
आत्मतत्त्वज्ञे ātmatattvajñe
आत्मतत्त्वज्ञाः ātmatattvajñāḥ
Accusative आत्मतत्त्वज्ञाम् ātmatattvajñām
आत्मतत्त्वज्ञे ātmatattvajñe
आत्मतत्त्वज्ञाः ātmatattvajñāḥ
Instrumental आत्मतत्त्वज्ञया ātmatattvajñayā
आत्मतत्त्वज्ञाभ्याम् ātmatattvajñābhyām
आत्मतत्त्वज्ञाभिः ātmatattvajñābhiḥ
Dative आत्मतत्त्वज्ञायै ātmatattvajñāyai
आत्मतत्त्वज्ञाभ्याम् ātmatattvajñābhyām
आत्मतत्त्वज्ञाभ्यः ātmatattvajñābhyaḥ
Ablative आत्मतत्त्वज्ञायाः ātmatattvajñāyāḥ
आत्मतत्त्वज्ञाभ्याम् ātmatattvajñābhyām
आत्मतत्त्वज्ञाभ्यः ātmatattvajñābhyaḥ
Genitive आत्मतत्त्वज्ञायाः ātmatattvajñāyāḥ
आत्मतत्त्वज्ञयोः ātmatattvajñayoḥ
आत्मतत्त्वज्ञानाम् ātmatattvajñānām
Locative आत्मतत्त्वज्ञायाम् ātmatattvajñāyām
आत्मतत्त्वज्ञयोः ātmatattvajñayoḥ
आत्मतत्त्वज्ञासु ātmatattvajñāsu