Sanskrit tools

Sanskrit declension


Declension of आत्मतत्त्वज्ञ ātmatattvajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मतत्त्वज्ञम् ātmatattvajñam
आत्मतत्त्वज्ञे ātmatattvajñe
आत्मतत्त्वज्ञानि ātmatattvajñāni
Vocative आत्मतत्त्वज्ञ ātmatattvajña
आत्मतत्त्वज्ञे ātmatattvajñe
आत्मतत्त्वज्ञानि ātmatattvajñāni
Accusative आत्मतत्त्वज्ञम् ātmatattvajñam
आत्मतत्त्वज्ञे ātmatattvajñe
आत्मतत्त्वज्ञानि ātmatattvajñāni
Instrumental आत्मतत्त्वज्ञेन ātmatattvajñena
आत्मतत्त्वज्ञाभ्याम् ātmatattvajñābhyām
आत्मतत्त्वज्ञैः ātmatattvajñaiḥ
Dative आत्मतत्त्वज्ञाय ātmatattvajñāya
आत्मतत्त्वज्ञाभ्याम् ātmatattvajñābhyām
आत्मतत्त्वज्ञेभ्यः ātmatattvajñebhyaḥ
Ablative आत्मतत्त्वज्ञात् ātmatattvajñāt
आत्मतत्त्वज्ञाभ्याम् ātmatattvajñābhyām
आत्मतत्त्वज्ञेभ्यः ātmatattvajñebhyaḥ
Genitive आत्मतत्त्वज्ञस्य ātmatattvajñasya
आत्मतत्त्वज्ञयोः ātmatattvajñayoḥ
आत्मतत्त्वज्ञानाम् ātmatattvajñānām
Locative आत्मतत्त्वज्ञे ātmatattvajñe
आत्मतत्त्वज्ञयोः ātmatattvajñayoḥ
आत्मतत्त्वज्ञेषु ātmatattvajñeṣu