Sanskrit tools

Sanskrit declension


Declension of आत्मतन्त्र ātmatantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मतन्त्रः ātmatantraḥ
आत्मतन्त्रौ ātmatantrau
आत्मतन्त्राः ātmatantrāḥ
Vocative आत्मतन्त्र ātmatantra
आत्मतन्त्रौ ātmatantrau
आत्मतन्त्राः ātmatantrāḥ
Accusative आत्मतन्त्रम् ātmatantram
आत्मतन्त्रौ ātmatantrau
आत्मतन्त्रान् ātmatantrān
Instrumental आत्मतन्त्रेण ātmatantreṇa
आत्मतन्त्राभ्याम् ātmatantrābhyām
आत्मतन्त्रैः ātmatantraiḥ
Dative आत्मतन्त्राय ātmatantrāya
आत्मतन्त्राभ्याम् ātmatantrābhyām
आत्मतन्त्रेभ्यः ātmatantrebhyaḥ
Ablative आत्मतन्त्रात् ātmatantrāt
आत्मतन्त्राभ्याम् ātmatantrābhyām
आत्मतन्त्रेभ्यः ātmatantrebhyaḥ
Genitive आत्मतन्त्रस्य ātmatantrasya
आत्मतन्त्रयोः ātmatantrayoḥ
आत्मतन्त्राणाम् ātmatantrāṇām
Locative आत्मतन्त्रे ātmatantre
आत्मतन्त्रयोः ātmatantrayoḥ
आत्मतन्त्रेषु ātmatantreṣu