| Singular | Dual | Plural |
Nominative |
आत्मतृप्तः
ātmatṛptaḥ
|
आत्मतृप्तौ
ātmatṛptau
|
आत्मतृप्ताः
ātmatṛptāḥ
|
Vocative |
आत्मतृप्त
ātmatṛpta
|
आत्मतृप्तौ
ātmatṛptau
|
आत्मतृप्ताः
ātmatṛptāḥ
|
Accusative |
आत्मतृप्तम्
ātmatṛptam
|
आत्मतृप्तौ
ātmatṛptau
|
आत्मतृप्तान्
ātmatṛptān
|
Instrumental |
आत्मतृप्तेन
ātmatṛptena
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्तैः
ātmatṛptaiḥ
|
Dative |
आत्मतृप्ताय
ātmatṛptāya
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्तेभ्यः
ātmatṛptebhyaḥ
|
Ablative |
आत्मतृप्तात्
ātmatṛptāt
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्तेभ्यः
ātmatṛptebhyaḥ
|
Genitive |
आत्मतृप्तस्य
ātmatṛptasya
|
आत्मतृप्तयोः
ātmatṛptayoḥ
|
आत्मतृप्तानाम्
ātmatṛptānām
|
Locative |
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्तयोः
ātmatṛptayoḥ
|
आत्मतृप्तेषु
ātmatṛpteṣu
|