Sanskrit tools

Sanskrit declension


Declension of आत्मत्याग ātmatyāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मत्यागः ātmatyāgaḥ
आत्मत्यागौ ātmatyāgau
आत्मत्यागाः ātmatyāgāḥ
Vocative आत्मत्याग ātmatyāga
आत्मत्यागौ ātmatyāgau
आत्मत्यागाः ātmatyāgāḥ
Accusative आत्मत्यागम् ātmatyāgam
आत्मत्यागौ ātmatyāgau
आत्मत्यागान् ātmatyāgān
Instrumental आत्मत्यागेन ātmatyāgena
आत्मत्यागाभ्याम् ātmatyāgābhyām
आत्मत्यागैः ātmatyāgaiḥ
Dative आत्मत्यागाय ātmatyāgāya
आत्मत्यागाभ्याम् ātmatyāgābhyām
आत्मत्यागेभ्यः ātmatyāgebhyaḥ
Ablative आत्मत्यागात् ātmatyāgāt
आत्मत्यागाभ्याम् ātmatyāgābhyām
आत्मत्यागेभ्यः ātmatyāgebhyaḥ
Genitive आत्मत्यागस्य ātmatyāgasya
आत्मत्यागयोः ātmatyāgayoḥ
आत्मत्यागानाम् ātmatyāgānām
Locative आत्मत्यागे ātmatyāge
आत्मत्यागयोः ātmatyāgayoḥ
आत्मत्यागेषु ātmatyāgeṣu