Sanskrit tools

Sanskrit declension


Declension of आत्मत्यागिन् ātmatyāgin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आत्मत्यागि ātmatyāgi
आत्मत्यागिनी ātmatyāginī
आत्मत्यागीनि ātmatyāgīni
Vocative आत्मत्यागि ātmatyāgi
आत्मत्यागिन् ātmatyāgin
आत्मत्यागिनी ātmatyāginī
आत्मत्यागीनि ātmatyāgīni
Accusative आत्मत्यागि ātmatyāgi
आत्मत्यागिनी ātmatyāginī
आत्मत्यागीनि ātmatyāgīni
Instrumental आत्मत्यागिना ātmatyāginā
आत्मत्यागिभ्याम् ātmatyāgibhyām
आत्मत्यागिभिः ātmatyāgibhiḥ
Dative आत्मत्यागिने ātmatyāgine
आत्मत्यागिभ्याम् ātmatyāgibhyām
आत्मत्यागिभ्यः ātmatyāgibhyaḥ
Ablative आत्मत्यागिनः ātmatyāginaḥ
आत्मत्यागिभ्याम् ātmatyāgibhyām
आत्मत्यागिभ्यः ātmatyāgibhyaḥ
Genitive आत्मत्यागिनः ātmatyāginaḥ
आत्मत्यागिनोः ātmatyāginoḥ
आत्मत्यागिनाम् ātmatyāginām
Locative आत्मत्यागिनि ātmatyāgini
आत्मत्यागिनोः ātmatyāginoḥ
आत्मत्यागिषु ātmatyāgiṣu