| Singular | Dual | Plural |
| Nominative |
आत्मत्राणम्
ātmatrāṇam
|
आत्मत्राणे
ātmatrāṇe
|
आत्मत्राणानि
ātmatrāṇāni
|
| Vocative |
आत्मत्राण
ātmatrāṇa
|
आत्मत्राणे
ātmatrāṇe
|
आत्मत्राणानि
ātmatrāṇāni
|
| Accusative |
आत्मत्राणम्
ātmatrāṇam
|
आत्मत्राणे
ātmatrāṇe
|
आत्मत्राणानि
ātmatrāṇāni
|
| Instrumental |
आत्मत्राणेन
ātmatrāṇena
|
आत्मत्राणाभ्याम्
ātmatrāṇābhyām
|
आत्मत्राणैः
ātmatrāṇaiḥ
|
| Dative |
आत्मत्राणाय
ātmatrāṇāya
|
आत्मत्राणाभ्याम्
ātmatrāṇābhyām
|
आत्मत्राणेभ्यः
ātmatrāṇebhyaḥ
|
| Ablative |
आत्मत्राणात्
ātmatrāṇāt
|
आत्मत्राणाभ्याम्
ātmatrāṇābhyām
|
आत्मत्राणेभ्यः
ātmatrāṇebhyaḥ
|
| Genitive |
आत्मत्राणस्य
ātmatrāṇasya
|
आत्मत्राणयोः
ātmatrāṇayoḥ
|
आत्मत्राणानाम्
ātmatrāṇānām
|
| Locative |
आत्मत्राणे
ātmatrāṇe
|
आत्मत्राणयोः
ātmatrāṇayoḥ
|
आत्मत्राणेषु
ātmatrāṇeṣu
|