Sanskrit tools

Sanskrit declension


Declension of आत्मत्राण ātmatrāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मत्राणम् ātmatrāṇam
आत्मत्राणे ātmatrāṇe
आत्मत्राणानि ātmatrāṇāni
Vocative आत्मत्राण ātmatrāṇa
आत्मत्राणे ātmatrāṇe
आत्मत्राणानि ātmatrāṇāni
Accusative आत्मत्राणम् ātmatrāṇam
आत्मत्राणे ātmatrāṇe
आत्मत्राणानि ātmatrāṇāni
Instrumental आत्मत्राणेन ātmatrāṇena
आत्मत्राणाभ्याम् ātmatrāṇābhyām
आत्मत्राणैः ātmatrāṇaiḥ
Dative आत्मत्राणाय ātmatrāṇāya
आत्मत्राणाभ्याम् ātmatrāṇābhyām
आत्मत्राणेभ्यः ātmatrāṇebhyaḥ
Ablative आत्मत्राणात् ātmatrāṇāt
आत्मत्राणाभ्याम् ātmatrāṇābhyām
आत्मत्राणेभ्यः ātmatrāṇebhyaḥ
Genitive आत्मत्राणस्य ātmatrāṇasya
आत्मत्राणयोः ātmatrāṇayoḥ
आत्मत्राणानाम् ātmatrāṇānām
Locative आत्मत्राणे ātmatrāṇe
आत्मत्राणयोः ātmatrāṇayoḥ
आत्मत्राणेषु ātmatrāṇeṣu