Singular | Dual | Plural | |
Nominative |
आत्मत्वम्
ātmatvam |
आत्मत्वे
ātmatve |
आत्मत्वानि
ātmatvāni |
Vocative |
आत्मत्व
ātmatva |
आत्मत्वे
ātmatve |
आत्मत्वानि
ātmatvāni |
Accusative |
आत्मत्वम्
ātmatvam |
आत्मत्वे
ātmatve |
आत्मत्वानि
ātmatvāni |
Instrumental |
आत्मत्वेन
ātmatvena |
आत्मत्वाभ्याम्
ātmatvābhyām |
आत्मत्वैः
ātmatvaiḥ |
Dative |
आत्मत्वाय
ātmatvāya |
आत्मत्वाभ्याम्
ātmatvābhyām |
आत्मत्वेभ्यः
ātmatvebhyaḥ |
Ablative |
आत्मत्वात्
ātmatvāt |
आत्मत्वाभ्याम्
ātmatvābhyām |
आत्मत्वेभ्यः
ātmatvebhyaḥ |
Genitive |
आत्मत्वस्य
ātmatvasya |
आत्मत्वयोः
ātmatvayoḥ |
आत्मत्वानाम्
ātmatvānām |
Locative |
आत्मत्वे
ātmatve |
आत्मत्वयोः
ātmatvayoḥ |
आत्मत्वेषु
ātmatveṣu |