Sanskrit tools

Sanskrit declension


Declension of आत्मदक्षिणा ātmadakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मदक्षिणा ātmadakṣiṇā
आत्मदक्षिणे ātmadakṣiṇe
आत्मदक्षिणाः ātmadakṣiṇāḥ
Vocative आत्मदक्षिणे ātmadakṣiṇe
आत्मदक्षिणे ātmadakṣiṇe
आत्मदक्षिणाः ātmadakṣiṇāḥ
Accusative आत्मदक्षिणाम् ātmadakṣiṇām
आत्मदक्षिणे ātmadakṣiṇe
आत्मदक्षिणाः ātmadakṣiṇāḥ
Instrumental आत्मदक्षिणया ātmadakṣiṇayā
आत्मदक्षिणाभ्याम् ātmadakṣiṇābhyām
आत्मदक्षिणाभिः ātmadakṣiṇābhiḥ
Dative आत्मदक्षिणायै ātmadakṣiṇāyai
आत्मदक्षिणाभ्याम् ātmadakṣiṇābhyām
आत्मदक्षिणाभ्यः ātmadakṣiṇābhyaḥ
Ablative आत्मदक्षिणायाः ātmadakṣiṇāyāḥ
आत्मदक्षिणाभ्याम् ātmadakṣiṇābhyām
आत्मदक्षिणाभ्यः ātmadakṣiṇābhyaḥ
Genitive आत्मदक्षिणायाः ātmadakṣiṇāyāḥ
आत्मदक्षिणयोः ātmadakṣiṇayoḥ
आत्मदक्षिणानाम् ātmadakṣiṇānām
Locative आत्मदक्षिणायाम् ātmadakṣiṇāyām
आत्मदक्षिणयोः ātmadakṣiṇayoḥ
आत्मदक्षिणासु ātmadakṣiṇāsu