| Singular | Dual | Plural |
Nominative |
आत्मदक्षिणा
ātmadakṣiṇā
|
आत्मदक्षिणे
ātmadakṣiṇe
|
आत्मदक्षिणाः
ātmadakṣiṇāḥ
|
Vocative |
आत्मदक्षिणे
ātmadakṣiṇe
|
आत्मदक्षिणे
ātmadakṣiṇe
|
आत्मदक्षिणाः
ātmadakṣiṇāḥ
|
Accusative |
आत्मदक्षिणाम्
ātmadakṣiṇām
|
आत्मदक्षिणे
ātmadakṣiṇe
|
आत्मदक्षिणाः
ātmadakṣiṇāḥ
|
Instrumental |
आत्मदक्षिणया
ātmadakṣiṇayā
|
आत्मदक्षिणाभ्याम्
ātmadakṣiṇābhyām
|
आत्मदक्षिणाभिः
ātmadakṣiṇābhiḥ
|
Dative |
आत्मदक्षिणायै
ātmadakṣiṇāyai
|
आत्मदक्षिणाभ्याम्
ātmadakṣiṇābhyām
|
आत्मदक्षिणाभ्यः
ātmadakṣiṇābhyaḥ
|
Ablative |
आत्मदक्षिणायाः
ātmadakṣiṇāyāḥ
|
आत्मदक्षिणाभ्याम्
ātmadakṣiṇābhyām
|
आत्मदक्षिणाभ्यः
ātmadakṣiṇābhyaḥ
|
Genitive |
आत्मदक्षिणायाः
ātmadakṣiṇāyāḥ
|
आत्मदक्षिणयोः
ātmadakṣiṇayoḥ
|
आत्मदक्षिणानाम्
ātmadakṣiṇānām
|
Locative |
आत्मदक्षिणायाम्
ātmadakṣiṇāyām
|
आत्मदक्षिणयोः
ātmadakṣiṇayoḥ
|
आत्मदक्षिणासु
ātmadakṣiṇāsu
|