Sanskrit tools

Sanskrit declension


Declension of आत्मदर्श ātmadarśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मदर्शः ātmadarśaḥ
आत्मदर्शौ ātmadarśau
आत्मदर्शाः ātmadarśāḥ
Vocative आत्मदर्श ātmadarśa
आत्मदर्शौ ātmadarśau
आत्मदर्शाः ātmadarśāḥ
Accusative आत्मदर्शम् ātmadarśam
आत्मदर्शौ ātmadarśau
आत्मदर्शान् ātmadarśān
Instrumental आत्मदर्शेन ātmadarśena
आत्मदर्शाभ्याम् ātmadarśābhyām
आत्मदर्शैः ātmadarśaiḥ
Dative आत्मदर्शाय ātmadarśāya
आत्मदर्शाभ्याम् ātmadarśābhyām
आत्मदर्शेभ्यः ātmadarśebhyaḥ
Ablative आत्मदर्शात् ātmadarśāt
आत्मदर्शाभ्याम् ātmadarśābhyām
आत्मदर्शेभ्यः ātmadarśebhyaḥ
Genitive आत्मदर्शस्य ātmadarśasya
आत्मदर्शयोः ātmadarśayoḥ
आत्मदर्शानाम् ātmadarśānām
Locative आत्मदर्शे ātmadarśe
आत्मदर्शयोः ātmadarśayoḥ
आत्मदर्शेषु ātmadarśeṣu