Sanskrit tools

Sanskrit declension


Declension of आत्मदर्शन ātmadarśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मदर्शनम् ātmadarśanam
आत्मदर्शने ātmadarśane
आत्मदर्शनानि ātmadarśanāni
Vocative आत्मदर्शन ātmadarśana
आत्मदर्शने ātmadarśane
आत्मदर्शनानि ātmadarśanāni
Accusative आत्मदर्शनम् ātmadarśanam
आत्मदर्शने ātmadarśane
आत्मदर्शनानि ātmadarśanāni
Instrumental आत्मदर्शनेन ātmadarśanena
आत्मदर्शनाभ्याम् ātmadarśanābhyām
आत्मदर्शनैः ātmadarśanaiḥ
Dative आत्मदर्शनाय ātmadarśanāya
आत्मदर्शनाभ्याम् ātmadarśanābhyām
आत्मदर्शनेभ्यः ātmadarśanebhyaḥ
Ablative आत्मदर्शनात् ātmadarśanāt
आत्मदर्शनाभ्याम् ātmadarśanābhyām
आत्मदर्शनेभ्यः ātmadarśanebhyaḥ
Genitive आत्मदर्शनस्य ātmadarśanasya
आत्मदर्शनयोः ātmadarśanayoḥ
आत्मदर्शनानाम् ātmadarśanānām
Locative आत्मदर्शने ātmadarśane
आत्मदर्शनयोः ātmadarśanayoḥ
आत्मदर्शनेषु ātmadarśaneṣu