Sanskrit tools

Sanskrit declension


Declension of आत्मदा ātmadā, m.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मदाः ātmadāḥ
आत्मदौ ātmadau
आत्मदाः ātmadāḥ
Vocative आत्मदाः ātmadāḥ
आत्मदौ ātmadau
आत्मदाः ātmadāḥ
Accusative आत्मदाम् ātmadām
आत्मदौ ātmadau
आत्मदः ātmadaḥ
Instrumental आत्मदा ātmadā
आत्मदाभ्याम् ātmadābhyām
आत्मदाभिः ātmadābhiḥ
Dative आत्मदे ātmade
आत्मदाभ्याम् ātmadābhyām
आत्मदाभ्यः ātmadābhyaḥ
Ablative आत्मदः ātmadaḥ
आत्मदाभ्याम् ātmadābhyām
आत्मदाभ्यः ātmadābhyaḥ
Genitive आत्मदः ātmadaḥ
आत्मदोः ātmadoḥ
आत्मदाम् ātmadām
Locative आत्मदि ātmadi
आत्मदोः ātmadoḥ
आत्मदासु ātmadāsu