Sanskrit tools

Sanskrit declension


Declension of आत्मदान ātmadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मदानम् ātmadānam
आत्मदाने ātmadāne
आत्मदानानि ātmadānāni
Vocative आत्मदान ātmadāna
आत्मदाने ātmadāne
आत्मदानानि ātmadānāni
Accusative आत्मदानम् ātmadānam
आत्मदाने ātmadāne
आत्मदानानि ātmadānāni
Instrumental आत्मदानेन ātmadānena
आत्मदानाभ्याम् ātmadānābhyām
आत्मदानैः ātmadānaiḥ
Dative आत्मदानाय ātmadānāya
आत्मदानाभ्याम् ātmadānābhyām
आत्मदानेभ्यः ātmadānebhyaḥ
Ablative आत्मदानात् ātmadānāt
आत्मदानाभ्याम् ātmadānābhyām
आत्मदानेभ्यः ātmadānebhyaḥ
Genitive आत्मदानस्य ātmadānasya
आत्मदानयोः ātmadānayoḥ
आत्मदानानाम् ātmadānānām
Locative आत्मदाने ātmadāne
आत्मदानयोः ātmadānayoḥ
आत्मदानेषु ātmadāneṣu