| Singular | Dual | Plural |
| Nominative |
आत्मदूषिः
ātmadūṣiḥ
|
आत्मदूषी
ātmadūṣī
|
आत्मदूषयः
ātmadūṣayaḥ
|
| Vocative |
आत्मदूषे
ātmadūṣe
|
आत्मदूषी
ātmadūṣī
|
आत्मदूषयः
ātmadūṣayaḥ
|
| Accusative |
आत्मदूषिम्
ātmadūṣim
|
आत्मदूषी
ātmadūṣī
|
आत्मदूषीन्
ātmadūṣīn
|
| Instrumental |
आत्मदूषिणा
ātmadūṣiṇā
|
आत्मदूषिभ्याम्
ātmadūṣibhyām
|
आत्मदूषिभिः
ātmadūṣibhiḥ
|
| Dative |
आत्मदूषये
ātmadūṣaye
|
आत्मदूषिभ्याम्
ātmadūṣibhyām
|
आत्मदूषिभ्यः
ātmadūṣibhyaḥ
|
| Ablative |
आत्मदूषेः
ātmadūṣeḥ
|
आत्मदूषिभ्याम्
ātmadūṣibhyām
|
आत्मदूषिभ्यः
ātmadūṣibhyaḥ
|
| Genitive |
आत्मदूषेः
ātmadūṣeḥ
|
आत्मदूष्योः
ātmadūṣyoḥ
|
आत्मदूषीणाम्
ātmadūṣīṇām
|
| Locative |
आत्मदूषौ
ātmadūṣau
|
आत्मदूष्योः
ātmadūṣyoḥ
|
आत्मदूषिषु
ātmadūṣiṣu
|