Sanskrit tools

Sanskrit declension


Declension of आत्मदूषि ātmadūṣi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मदूषिः ātmadūṣiḥ
आत्मदूषी ātmadūṣī
आत्मदूषयः ātmadūṣayaḥ
Vocative आत्मदूषे ātmadūṣe
आत्मदूषी ātmadūṣī
आत्मदूषयः ātmadūṣayaḥ
Accusative आत्मदूषिम् ātmadūṣim
आत्मदूषी ātmadūṣī
आत्मदूषीः ātmadūṣīḥ
Instrumental आत्मदूष्या ātmadūṣyā
आत्मदूषिभ्याम् ātmadūṣibhyām
आत्मदूषिभिः ātmadūṣibhiḥ
Dative आत्मदूषये ātmadūṣaye
आत्मदूष्यै ātmadūṣyai
आत्मदूषिभ्याम् ātmadūṣibhyām
आत्मदूषिभ्यः ātmadūṣibhyaḥ
Ablative आत्मदूषेः ātmadūṣeḥ
आत्मदूष्याः ātmadūṣyāḥ
आत्मदूषिभ्याम् ātmadūṣibhyām
आत्मदूषिभ्यः ātmadūṣibhyaḥ
Genitive आत्मदूषेः ātmadūṣeḥ
आत्मदूष्याः ātmadūṣyāḥ
आत्मदूष्योः ātmadūṣyoḥ
आत्मदूषीणाम् ātmadūṣīṇām
Locative आत्मदूषौ ātmadūṣau
आत्मदूष्याम् ātmadūṣyām
आत्मदूष्योः ātmadūṣyoḥ
आत्मदूषिषु ātmadūṣiṣu