Singular | Dual | Plural | |
Nominative |
आत्मदूषिः
ātmadūṣiḥ |
आत्मदूषी
ātmadūṣī |
आत्मदूषयः
ātmadūṣayaḥ |
Vocative |
आत्मदूषे
ātmadūṣe |
आत्मदूषी
ātmadūṣī |
आत्मदूषयः
ātmadūṣayaḥ |
Accusative |
आत्मदूषिम्
ātmadūṣim |
आत्मदूषी
ātmadūṣī |
आत्मदूषीः
ātmadūṣīḥ |
Instrumental |
आत्मदूष्या
ātmadūṣyā |
आत्मदूषिभ्याम्
ātmadūṣibhyām |
आत्मदूषिभिः
ātmadūṣibhiḥ |
Dative |
आत्मदूषये
ātmadūṣaye आत्मदूष्यै ātmadūṣyai |
आत्मदूषिभ्याम्
ātmadūṣibhyām |
आत्मदूषिभ्यः
ātmadūṣibhyaḥ |
Ablative |
आत्मदूषेः
ātmadūṣeḥ आत्मदूष्याः ātmadūṣyāḥ |
आत्मदूषिभ्याम्
ātmadūṣibhyām |
आत्मदूषिभ्यः
ātmadūṣibhyaḥ |
Genitive |
आत्मदूषेः
ātmadūṣeḥ आत्मदूष्याः ātmadūṣyāḥ |
आत्मदूष्योः
ātmadūṣyoḥ |
आत्मदूषीणाम्
ātmadūṣīṇām |
Locative |
आत्मदूषौ
ātmadūṣau आत्मदूष्याम् ātmadūṣyām |
आत्मदूष्योः
ātmadūṣyoḥ |
आत्मदूषिषु
ātmadūṣiṣu |