Singular | Dual | Plural | |
Nominative |
आत्मदूषि
ātmadūṣi |
आत्मदूषिणी
ātmadūṣiṇī |
आत्मदूषीणि
ātmadūṣīṇi |
Vocative |
आत्मदूषे
ātmadūṣe आत्मदूषि ātmadūṣi |
आत्मदूषिणी
ātmadūṣiṇī |
आत्मदूषीणि
ātmadūṣīṇi |
Accusative |
आत्मदूषि
ātmadūṣi |
आत्मदूषिणी
ātmadūṣiṇī |
आत्मदूषीणि
ātmadūṣīṇi |
Instrumental |
आत्मदूषिणा
ātmadūṣiṇā |
आत्मदूषिभ्याम्
ātmadūṣibhyām |
आत्मदूषिभिः
ātmadūṣibhiḥ |
Dative |
आत्मदूषिणे
ātmadūṣiṇe |
आत्मदूषिभ्याम्
ātmadūṣibhyām |
आत्मदूषिभ्यः
ātmadūṣibhyaḥ |
Ablative |
आत्मदूषिणः
ātmadūṣiṇaḥ |
आत्मदूषिभ्याम्
ātmadūṣibhyām |
आत्मदूषिभ्यः
ātmadūṣibhyaḥ |
Genitive |
आत्मदूषिणः
ātmadūṣiṇaḥ |
आत्मदूषिणोः
ātmadūṣiṇoḥ |
आत्मदूषीणाम्
ātmadūṣīṇām |
Locative |
आत्मदूषिणि
ātmadūṣiṇi |
आत्मदूषिणोः
ātmadūṣiṇoḥ |
आत्मदूषिषु
ātmadūṣiṣu |