Sanskrit tools

Sanskrit declension


Declension of आत्मदूषि ātmadūṣi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मदूषि ātmadūṣi
आत्मदूषिणी ātmadūṣiṇī
आत्मदूषीणि ātmadūṣīṇi
Vocative आत्मदूषे ātmadūṣe
आत्मदूषि ātmadūṣi
आत्मदूषिणी ātmadūṣiṇī
आत्मदूषीणि ātmadūṣīṇi
Accusative आत्मदूषि ātmadūṣi
आत्मदूषिणी ātmadūṣiṇī
आत्मदूषीणि ātmadūṣīṇi
Instrumental आत्मदूषिणा ātmadūṣiṇā
आत्मदूषिभ्याम् ātmadūṣibhyām
आत्मदूषिभिः ātmadūṣibhiḥ
Dative आत्मदूषिणे ātmadūṣiṇe
आत्मदूषिभ्याम् ātmadūṣibhyām
आत्मदूषिभ्यः ātmadūṣibhyaḥ
Ablative आत्मदूषिणः ātmadūṣiṇaḥ
आत्मदूषिभ्याम् ātmadūṣibhyām
आत्मदूषिभ्यः ātmadūṣibhyaḥ
Genitive आत्मदूषिणः ātmadūṣiṇaḥ
आत्मदूषिणोः ātmadūṣiṇoḥ
आत्मदूषीणाम् ātmadūṣīṇām
Locative आत्मदूषिणि ātmadūṣiṇi
आत्मदूषिणोः ātmadūṣiṇoḥ
आत्मदूषिषु ātmadūṣiṣu