Sanskrit tools

Sanskrit declension


Declension of आत्मद्रोहिन् ātmadrohin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आत्मद्रोहि ātmadrohi
आत्मद्रोहिणी ātmadrohiṇī
आत्मद्रोहीणि ātmadrohīṇi
Vocative आत्मद्रोहि ātmadrohi
आत्मद्रोहिन् ātmadrohin
आत्मद्रोहिणी ātmadrohiṇī
आत्मद्रोहीणि ātmadrohīṇi
Accusative आत्मद्रोहि ātmadrohi
आत्मद्रोहिणी ātmadrohiṇī
आत्मद्रोहीणि ātmadrohīṇi
Instrumental आत्मद्रोहिणा ātmadrohiṇā
आत्मद्रोहिभ्याम् ātmadrohibhyām
आत्मद्रोहिभिः ātmadrohibhiḥ
Dative आत्मद्रोहिणे ātmadrohiṇe
आत्मद्रोहिभ्याम् ātmadrohibhyām
आत्मद्रोहिभ्यः ātmadrohibhyaḥ
Ablative आत्मद्रोहिणः ātmadrohiṇaḥ
आत्मद्रोहिभ्याम् ātmadrohibhyām
आत्मद्रोहिभ्यः ātmadrohibhyaḥ
Genitive आत्मद्रोहिणः ātmadrohiṇaḥ
आत्मद्रोहिणोः ātmadrohiṇoḥ
आत्मद्रोहिणम् ātmadrohiṇam
Locative आत्मद्रोहिणि ātmadrohiṇi
आत्मद्रोहिणोः ātmadrohiṇoḥ
आत्मद्रोहिषु ātmadrohiṣu