Sanskrit tools

Sanskrit declension


Declension of आत्मनित्या ātmanityā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मनित्या ātmanityā
आत्मनित्ये ātmanitye
आत्मनित्याः ātmanityāḥ
Vocative आत्मनित्ये ātmanitye
आत्मनित्ये ātmanitye
आत्मनित्याः ātmanityāḥ
Accusative आत्मनित्याम् ātmanityām
आत्मनित्ये ātmanitye
आत्मनित्याः ātmanityāḥ
Instrumental आत्मनित्यया ātmanityayā
आत्मनित्याभ्याम् ātmanityābhyām
आत्मनित्याभिः ātmanityābhiḥ
Dative आत्मनित्यायै ātmanityāyai
आत्मनित्याभ्याम् ātmanityābhyām
आत्मनित्याभ्यः ātmanityābhyaḥ
Ablative आत्मनित्यायाः ātmanityāyāḥ
आत्मनित्याभ्याम् ātmanityābhyām
आत्मनित्याभ्यः ātmanityābhyaḥ
Genitive आत्मनित्यायाः ātmanityāyāḥ
आत्मनित्ययोः ātmanityayoḥ
आत्मनित्यानाम् ātmanityānām
Locative आत्मनित्यायाम् ātmanityāyām
आत्मनित्ययोः ātmanityayoḥ
आत्मनित्यासु ātmanityāsu