Sanskrit tools

Sanskrit declension


Declension of आत्मनित्य ātmanitya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मनित्यम् ātmanityam
आत्मनित्ये ātmanitye
आत्मनित्यानि ātmanityāni
Vocative आत्मनित्य ātmanitya
आत्मनित्ये ātmanitye
आत्मनित्यानि ātmanityāni
Accusative आत्मनित्यम् ātmanityam
आत्मनित्ये ātmanitye
आत्मनित्यानि ātmanityāni
Instrumental आत्मनित्येन ātmanityena
आत्मनित्याभ्याम् ātmanityābhyām
आत्मनित्यैः ātmanityaiḥ
Dative आत्मनित्याय ātmanityāya
आत्मनित्याभ्याम् ātmanityābhyām
आत्मनित्येभ्यः ātmanityebhyaḥ
Ablative आत्मनित्यात् ātmanityāt
आत्मनित्याभ्याम् ātmanityābhyām
आत्मनित्येभ्यः ātmanityebhyaḥ
Genitive आत्मनित्यस्य ātmanityasya
आत्मनित्ययोः ātmanityayoḥ
आत्मनित्यानाम् ātmanityānām
Locative आत्मनित्ये ātmanitye
आत्मनित्ययोः ātmanityayoḥ
आत्मनित्येषु ātmanityeṣu