Sanskrit tools

Sanskrit declension


Declension of आत्मनिष्क्रयण ātmaniṣkrayaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मनिष्क्रयणम् ātmaniṣkrayaṇam
आत्मनिष्क्रयणे ātmaniṣkrayaṇe
आत्मनिष्क्रयणानि ātmaniṣkrayaṇāni
Vocative आत्मनिष्क्रयण ātmaniṣkrayaṇa
आत्मनिष्क्रयणे ātmaniṣkrayaṇe
आत्मनिष्क्रयणानि ātmaniṣkrayaṇāni
Accusative आत्मनिष्क्रयणम् ātmaniṣkrayaṇam
आत्मनिष्क्रयणे ātmaniṣkrayaṇe
आत्मनिष्क्रयणानि ātmaniṣkrayaṇāni
Instrumental आत्मनिष्क्रयणेन ātmaniṣkrayaṇena
आत्मनिष्क्रयणाभ्याम् ātmaniṣkrayaṇābhyām
आत्मनिष्क्रयणैः ātmaniṣkrayaṇaiḥ
Dative आत्मनिष्क्रयणाय ātmaniṣkrayaṇāya
आत्मनिष्क्रयणाभ्याम् ātmaniṣkrayaṇābhyām
आत्मनिष्क्रयणेभ्यः ātmaniṣkrayaṇebhyaḥ
Ablative आत्मनिष्क्रयणात् ātmaniṣkrayaṇāt
आत्मनिष्क्रयणाभ्याम् ātmaniṣkrayaṇābhyām
आत्मनिष्क्रयणेभ्यः ātmaniṣkrayaṇebhyaḥ
Genitive आत्मनिष्क्रयणस्य ātmaniṣkrayaṇasya
आत्मनिष्क्रयणयोः ātmaniṣkrayaṇayoḥ
आत्मनिष्क्रयणानाम् ātmaniṣkrayaṇānām
Locative आत्मनिष्क्रयणे ātmaniṣkrayaṇe
आत्मनिष्क्रयणयोः ātmaniṣkrayaṇayoḥ
आत्मनिष्क्रयणेषु ātmaniṣkrayaṇeṣu