Sanskrit tools

Sanskrit declension


Declension of आत्मपक्ष ātmapakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मपक्षः ātmapakṣaḥ
आत्मपक्षौ ātmapakṣau
आत्मपक्षाः ātmapakṣāḥ
Vocative आत्मपक्ष ātmapakṣa
आत्मपक्षौ ātmapakṣau
आत्मपक्षाः ātmapakṣāḥ
Accusative आत्मपक्षम् ātmapakṣam
आत्मपक्षौ ātmapakṣau
आत्मपक्षान् ātmapakṣān
Instrumental आत्मपक्षेण ātmapakṣeṇa
आत्मपक्षाभ्याम् ātmapakṣābhyām
आत्मपक्षैः ātmapakṣaiḥ
Dative आत्मपक्षाय ātmapakṣāya
आत्मपक्षाभ्याम् ātmapakṣābhyām
आत्मपक्षेभ्यः ātmapakṣebhyaḥ
Ablative आत्मपक्षात् ātmapakṣāt
आत्मपक्षाभ्याम् ātmapakṣābhyām
आत्मपक्षेभ्यः ātmapakṣebhyaḥ
Genitive आत्मपक्षस्य ātmapakṣasya
आत्मपक्षयोः ātmapakṣayoḥ
आत्मपक्षाणाम् ātmapakṣāṇām
Locative आत्मपक्षे ātmapakṣe
आत्मपक्षयोः ātmapakṣayoḥ
आत्मपक्षेषु ātmapakṣeṣu