| Singular | Dual | Plural |
| Nominative |
आत्मपञ्चमः
ātmapañcamaḥ
|
आत्मपञ्चमौ
ātmapañcamau
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
| Vocative |
आत्मपञ्चम
ātmapañcama
|
आत्मपञ्चमौ
ātmapañcamau
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
| Accusative |
आत्मपञ्चमम्
ātmapañcamam
|
आत्मपञ्चमौ
ātmapañcamau
|
आत्मपञ्चमान्
ātmapañcamān
|
| Instrumental |
आत्मपञ्चमेन
ātmapañcamena
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमैः
ātmapañcamaiḥ
|
| Dative |
आत्मपञ्चमाय
ātmapañcamāya
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमेभ्यः
ātmapañcamebhyaḥ
|
| Ablative |
आत्मपञ्चमात्
ātmapañcamāt
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमेभ्यः
ātmapañcamebhyaḥ
|
| Genitive |
आत्मपञ्चमस्य
ātmapañcamasya
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमानाम्
ātmapañcamānām
|
| Locative |
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमेषु
ātmapañcameṣu
|