| Singular | Dual | Plural |
Nominative |
आत्मपराजिता
ātmaparājitā
|
आत्मपराजिते
ātmaparājite
|
आत्मपराजिताः
ātmaparājitāḥ
|
Vocative |
आत्मपराजिते
ātmaparājite
|
आत्मपराजिते
ātmaparājite
|
आत्मपराजिताः
ātmaparājitāḥ
|
Accusative |
आत्मपराजिताम्
ātmaparājitām
|
आत्मपराजिते
ātmaparājite
|
आत्मपराजिताः
ātmaparājitāḥ
|
Instrumental |
आत्मपराजितया
ātmaparājitayā
|
आत्मपराजिताभ्याम्
ātmaparājitābhyām
|
आत्मपराजिताभिः
ātmaparājitābhiḥ
|
Dative |
आत्मपराजितायै
ātmaparājitāyai
|
आत्मपराजिताभ्याम्
ātmaparājitābhyām
|
आत्मपराजिताभ्यः
ātmaparājitābhyaḥ
|
Ablative |
आत्मपराजितायाः
ātmaparājitāyāḥ
|
आत्मपराजिताभ्याम्
ātmaparājitābhyām
|
आत्मपराजिताभ्यः
ātmaparājitābhyaḥ
|
Genitive |
आत्मपराजितायाः
ātmaparājitāyāḥ
|
आत्मपराजितयोः
ātmaparājitayoḥ
|
आत्मपराजितानाम्
ātmaparājitānām
|
Locative |
आत्मपराजितायाम्
ātmaparājitāyām
|
आत्मपराजितयोः
ātmaparājitayoḥ
|
आत्मपराजितासु
ātmaparājitāsu
|