Sanskrit tools

Sanskrit declension


Declension of आत्मपराजिता ātmaparājitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मपराजिता ātmaparājitā
आत्मपराजिते ātmaparājite
आत्मपराजिताः ātmaparājitāḥ
Vocative आत्मपराजिते ātmaparājite
आत्मपराजिते ātmaparājite
आत्मपराजिताः ātmaparājitāḥ
Accusative आत्मपराजिताम् ātmaparājitām
आत्मपराजिते ātmaparājite
आत्मपराजिताः ātmaparājitāḥ
Instrumental आत्मपराजितया ātmaparājitayā
आत्मपराजिताभ्याम् ātmaparājitābhyām
आत्मपराजिताभिः ātmaparājitābhiḥ
Dative आत्मपराजितायै ātmaparājitāyai
आत्मपराजिताभ्याम् ātmaparājitābhyām
आत्मपराजिताभ्यः ātmaparājitābhyaḥ
Ablative आत्मपराजितायाः ātmaparājitāyāḥ
आत्मपराजिताभ्याम् ātmaparājitābhyām
आत्मपराजिताभ्यः ātmaparājitābhyaḥ
Genitive आत्मपराजितायाः ātmaparājitāyāḥ
आत्मपराजितयोः ātmaparājitayoḥ
आत्मपराजितानाम् ātmaparājitānām
Locative आत्मपराजितायाम् ātmaparājitāyām
आत्मपराजितयोः ātmaparājitayoḥ
आत्मपराजितासु ātmaparājitāsu