Sanskrit tools

Sanskrit declension


Declension of आत्मपरित्याग ātmaparityāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मपरित्यागः ātmaparityāgaḥ
आत्मपरित्यागौ ātmaparityāgau
आत्मपरित्यागाः ātmaparityāgāḥ
Vocative आत्मपरित्याग ātmaparityāga
आत्मपरित्यागौ ātmaparityāgau
आत्मपरित्यागाः ātmaparityāgāḥ
Accusative आत्मपरित्यागम् ātmaparityāgam
आत्मपरित्यागौ ātmaparityāgau
आत्मपरित्यागान् ātmaparityāgān
Instrumental आत्मपरित्यागेन ātmaparityāgena
आत्मपरित्यागाभ्याम् ātmaparityāgābhyām
आत्मपरित्यागैः ātmaparityāgaiḥ
Dative आत्मपरित्यागाय ātmaparityāgāya
आत्मपरित्यागाभ्याम् ātmaparityāgābhyām
आत्मपरित्यागेभ्यः ātmaparityāgebhyaḥ
Ablative आत्मपरित्यागात् ātmaparityāgāt
आत्मपरित्यागाभ्याम् ātmaparityāgābhyām
आत्मपरित्यागेभ्यः ātmaparityāgebhyaḥ
Genitive आत्मपरित्यागस्य ātmaparityāgasya
आत्मपरित्यागयोः ātmaparityāgayoḥ
आत्मपरित्यागानाम् ātmaparityāgānām
Locative आत्मपरित्यागे ātmaparityāge
आत्मपरित्यागयोः ātmaparityāgayoḥ
आत्मपरित्यागेषु ātmaparityāgeṣu