Sanskrit tools

Sanskrit declension


Declension of आत्मप्रकाशा ātmaprakāśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मप्रकाशा ātmaprakāśā
आत्मप्रकाशे ātmaprakāśe
आत्मप्रकाशाः ātmaprakāśāḥ
Vocative आत्मप्रकाशे ātmaprakāśe
आत्मप्रकाशे ātmaprakāśe
आत्मप्रकाशाः ātmaprakāśāḥ
Accusative आत्मप्रकाशाम् ātmaprakāśām
आत्मप्रकाशे ātmaprakāśe
आत्मप्रकाशाः ātmaprakāśāḥ
Instrumental आत्मप्रकाशया ātmaprakāśayā
आत्मप्रकाशाभ्याम् ātmaprakāśābhyām
आत्मप्रकाशाभिः ātmaprakāśābhiḥ
Dative आत्मप्रकाशायै ātmaprakāśāyai
आत्मप्रकाशाभ्याम् ātmaprakāśābhyām
आत्मप्रकाशाभ्यः ātmaprakāśābhyaḥ
Ablative आत्मप्रकाशायाः ātmaprakāśāyāḥ
आत्मप्रकाशाभ्याम् ātmaprakāśābhyām
आत्मप्रकाशाभ्यः ātmaprakāśābhyaḥ
Genitive आत्मप्रकाशायाः ātmaprakāśāyāḥ
आत्मप्रकाशयोः ātmaprakāśayoḥ
आत्मप्रकाशानाम् ātmaprakāśānām
Locative आत्मप्रकाशायाम् ātmaprakāśāyām
आत्मप्रकाशयोः ātmaprakāśayoḥ
आत्मप्रकाशासु ātmaprakāśāsu