Sanskrit tools

Sanskrit declension


Declension of आत्मप्रकाश ātmaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मप्रकाशः ātmaprakāśaḥ
आत्मप्रकाशौ ātmaprakāśau
आत्मप्रकाशाः ātmaprakāśāḥ
Vocative आत्मप्रकाश ātmaprakāśa
आत्मप्रकाशौ ātmaprakāśau
आत्मप्रकाशाः ātmaprakāśāḥ
Accusative आत्मप्रकाशम् ātmaprakāśam
आत्मप्रकाशौ ātmaprakāśau
आत्मप्रकाशान् ātmaprakāśān
Instrumental आत्मप्रकाशेन ātmaprakāśena
आत्मप्रकाशाभ्याम् ātmaprakāśābhyām
आत्मप्रकाशैः ātmaprakāśaiḥ
Dative आत्मप्रकाशाय ātmaprakāśāya
आत्मप्रकाशाभ्याम् ātmaprakāśābhyām
आत्मप्रकाशेभ्यः ātmaprakāśebhyaḥ
Ablative आत्मप्रकाशात् ātmaprakāśāt
आत्मप्रकाशाभ्याम् ātmaprakāśābhyām
आत्मप्रकाशेभ्यः ātmaprakāśebhyaḥ
Genitive आत्मप्रकाशस्य ātmaprakāśasya
आत्मप्रकाशयोः ātmaprakāśayoḥ
आत्मप्रकाशानाम् ātmaprakāśānām
Locative आत्मप्रकाशे ātmaprakāśe
आत्मप्रकाशयोः ātmaprakāśayoḥ
आत्मप्रकाशेषु ātmaprakāśeṣu