Sanskrit tools

Sanskrit declension


Declension of आत्मप्रबोध ātmaprabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मप्रबोधः ātmaprabodhaḥ
आत्मप्रबोधौ ātmaprabodhau
आत्मप्रबोधाः ātmaprabodhāḥ
Vocative आत्मप्रबोध ātmaprabodha
आत्मप्रबोधौ ātmaprabodhau
आत्मप्रबोधाः ātmaprabodhāḥ
Accusative आत्मप्रबोधम् ātmaprabodham
आत्मप्रबोधौ ātmaprabodhau
आत्मप्रबोधान् ātmaprabodhān
Instrumental आत्मप्रबोधेन ātmaprabodhena
आत्मप्रबोधाभ्याम् ātmaprabodhābhyām
आत्मप्रबोधैः ātmaprabodhaiḥ
Dative आत्मप्रबोधाय ātmaprabodhāya
आत्मप्रबोधाभ्याम् ātmaprabodhābhyām
आत्मप्रबोधेभ्यः ātmaprabodhebhyaḥ
Ablative आत्मप्रबोधात् ātmaprabodhāt
आत्मप्रबोधाभ्याम् ātmaprabodhābhyām
आत्मप्रबोधेभ्यः ātmaprabodhebhyaḥ
Genitive आत्मप्रबोधस्य ātmaprabodhasya
आत्मप्रबोधयोः ātmaprabodhayoḥ
आत्मप्रबोधानाम् ātmaprabodhānām
Locative आत्मप्रबोधे ātmaprabodhe
आत्मप्रबोधयोः ātmaprabodhayoḥ
आत्मप्रबोधेषु ātmaprabodheṣu