| Singular | Dual | Plural |
| Nominative |
आत्मप्रबोधः
ātmaprabodhaḥ
|
आत्मप्रबोधौ
ātmaprabodhau
|
आत्मप्रबोधाः
ātmaprabodhāḥ
|
| Vocative |
आत्मप्रबोध
ātmaprabodha
|
आत्मप्रबोधौ
ātmaprabodhau
|
आत्मप्रबोधाः
ātmaprabodhāḥ
|
| Accusative |
आत्मप्रबोधम्
ātmaprabodham
|
आत्मप्रबोधौ
ātmaprabodhau
|
आत्मप्रबोधान्
ātmaprabodhān
|
| Instrumental |
आत्मप्रबोधेन
ātmaprabodhena
|
आत्मप्रबोधाभ्याम्
ātmaprabodhābhyām
|
आत्मप्रबोधैः
ātmaprabodhaiḥ
|
| Dative |
आत्मप्रबोधाय
ātmaprabodhāya
|
आत्मप्रबोधाभ्याम्
ātmaprabodhābhyām
|
आत्मप्रबोधेभ्यः
ātmaprabodhebhyaḥ
|
| Ablative |
आत्मप्रबोधात्
ātmaprabodhāt
|
आत्मप्रबोधाभ्याम्
ātmaprabodhābhyām
|
आत्मप्रबोधेभ्यः
ātmaprabodhebhyaḥ
|
| Genitive |
आत्मप्रबोधस्य
ātmaprabodhasya
|
आत्मप्रबोधयोः
ātmaprabodhayoḥ
|
आत्मप्रबोधानाम्
ātmaprabodhānām
|
| Locative |
आत्मप्रबोधे
ātmaprabodhe
|
आत्मप्रबोधयोः
ātmaprabodhayoḥ
|
आत्मप्रबोधेषु
ātmaprabodheṣu
|