Sanskrit tools

Sanskrit declension


Declension of आत्मप्रभ ātmaprabha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मप्रभम् ātmaprabham
आत्मप्रभे ātmaprabhe
आत्मप्रभाणि ātmaprabhāṇi
Vocative आत्मप्रभ ātmaprabha
आत्मप्रभे ātmaprabhe
आत्मप्रभाणि ātmaprabhāṇi
Accusative आत्मप्रभम् ātmaprabham
आत्मप्रभे ātmaprabhe
आत्मप्रभाणि ātmaprabhāṇi
Instrumental आत्मप्रभेण ātmaprabheṇa
आत्मप्रभाभ्याम् ātmaprabhābhyām
आत्मप्रभैः ātmaprabhaiḥ
Dative आत्मप्रभाय ātmaprabhāya
आत्मप्रभाभ्याम् ātmaprabhābhyām
आत्मप्रभेभ्यः ātmaprabhebhyaḥ
Ablative आत्मप्रभात् ātmaprabhāt
आत्मप्रभाभ्याम् ātmaprabhābhyām
आत्मप्रभेभ्यः ātmaprabhebhyaḥ
Genitive आत्मप्रभस्य ātmaprabhasya
आत्मप्रभयोः ātmaprabhayoḥ
आत्मप्रभाणाम् ātmaprabhāṇām
Locative आत्मप्रभे ātmaprabhe
आत्मप्रभयोः ātmaprabhayoḥ
आत्मप्रभेषु ātmaprabheṣu