| Singular | Dual | Plural |
| Nominative |
आत्मप्रभम्
ātmaprabham
|
आत्मप्रभे
ātmaprabhe
|
आत्मप्रभाणि
ātmaprabhāṇi
|
| Vocative |
आत्मप्रभ
ātmaprabha
|
आत्मप्रभे
ātmaprabhe
|
आत्मप्रभाणि
ātmaprabhāṇi
|
| Accusative |
आत्मप्रभम्
ātmaprabham
|
आत्मप्रभे
ātmaprabhe
|
आत्मप्रभाणि
ātmaprabhāṇi
|
| Instrumental |
आत्मप्रभेण
ātmaprabheṇa
|
आत्मप्रभाभ्याम्
ātmaprabhābhyām
|
आत्मप्रभैः
ātmaprabhaiḥ
|
| Dative |
आत्मप्रभाय
ātmaprabhāya
|
आत्मप्रभाभ्याम्
ātmaprabhābhyām
|
आत्मप्रभेभ्यः
ātmaprabhebhyaḥ
|
| Ablative |
आत्मप्रभात्
ātmaprabhāt
|
आत्मप्रभाभ्याम्
ātmaprabhābhyām
|
आत्मप्रभेभ्यः
ātmaprabhebhyaḥ
|
| Genitive |
आत्मप्रभस्य
ātmaprabhasya
|
आत्मप्रभयोः
ātmaprabhayoḥ
|
आत्मप्रभाणाम्
ātmaprabhāṇām
|
| Locative |
आत्मप्रभे
ātmaprabhe
|
आत्मप्रभयोः
ātmaprabhayoḥ
|
आत्मप्रभेषु
ātmaprabheṣu
|