| Singular | Dual | Plural |
Nominative |
आत्मप्रयोजनः
ātmaprayojanaḥ
|
आत्मप्रयोजनौ
ātmaprayojanau
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
Vocative |
आत्मप्रयोजन
ātmaprayojana
|
आत्मप्रयोजनौ
ātmaprayojanau
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
Accusative |
आत्मप्रयोजनम्
ātmaprayojanam
|
आत्मप्रयोजनौ
ātmaprayojanau
|
आत्मप्रयोजनान्
ātmaprayojanān
|
Instrumental |
आत्मप्रयोजनेन
ātmaprayojanena
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनैः
ātmaprayojanaiḥ
|
Dative |
आत्मप्रयोजनाय
ātmaprayojanāya
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनेभ्यः
ātmaprayojanebhyaḥ
|
Ablative |
आत्मप्रयोजनात्
ātmaprayojanāt
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनेभ्यः
ātmaprayojanebhyaḥ
|
Genitive |
आत्मप्रयोजनस्य
ātmaprayojanasya
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनानाम्
ātmaprayojanānām
|
Locative |
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनेषु
ātmaprayojaneṣu
|