Sanskrit tools

Sanskrit declension


Declension of आत्मप्रयोजन ātmaprayojana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मप्रयोजनः ātmaprayojanaḥ
आत्मप्रयोजनौ ātmaprayojanau
आत्मप्रयोजनाः ātmaprayojanāḥ
Vocative आत्मप्रयोजन ātmaprayojana
आत्मप्रयोजनौ ātmaprayojanau
आत्मप्रयोजनाः ātmaprayojanāḥ
Accusative आत्मप्रयोजनम् ātmaprayojanam
आत्मप्रयोजनौ ātmaprayojanau
आत्मप्रयोजनान् ātmaprayojanān
Instrumental आत्मप्रयोजनेन ātmaprayojanena
आत्मप्रयोजनाभ्याम् ātmaprayojanābhyām
आत्मप्रयोजनैः ātmaprayojanaiḥ
Dative आत्मप्रयोजनाय ātmaprayojanāya
आत्मप्रयोजनाभ्याम् ātmaprayojanābhyām
आत्मप्रयोजनेभ्यः ātmaprayojanebhyaḥ
Ablative आत्मप्रयोजनात् ātmaprayojanāt
आत्मप्रयोजनाभ्याम् ātmaprayojanābhyām
आत्मप्रयोजनेभ्यः ātmaprayojanebhyaḥ
Genitive आत्मप्रयोजनस्य ātmaprayojanasya
आत्मप्रयोजनयोः ātmaprayojanayoḥ
आत्मप्रयोजनानाम् ātmaprayojanānām
Locative आत्मप्रयोजने ātmaprayojane
आत्मप्रयोजनयोः ātmaprayojanayoḥ
आत्मप्रयोजनेषु ātmaprayojaneṣu