| Singular | Dual | Plural |
| Nominative |
आत्मप्रवादः
ātmapravādaḥ
|
आत्मप्रवादौ
ātmapravādau
|
आत्मप्रवादाः
ātmapravādāḥ
|
| Vocative |
आत्मप्रवाद
ātmapravāda
|
आत्मप्रवादौ
ātmapravādau
|
आत्मप्रवादाः
ātmapravādāḥ
|
| Accusative |
आत्मप्रवादम्
ātmapravādam
|
आत्मप्रवादौ
ātmapravādau
|
आत्मप्रवादान्
ātmapravādān
|
| Instrumental |
आत्मप्रवादेन
ātmapravādena
|
आत्मप्रवादाभ्याम्
ātmapravādābhyām
|
आत्मप्रवादैः
ātmapravādaiḥ
|
| Dative |
आत्मप्रवादाय
ātmapravādāya
|
आत्मप्रवादाभ्याम्
ātmapravādābhyām
|
आत्मप्रवादेभ्यः
ātmapravādebhyaḥ
|
| Ablative |
आत्मप्रवादात्
ātmapravādāt
|
आत्मप्रवादाभ्याम्
ātmapravādābhyām
|
आत्मप्रवादेभ्यः
ātmapravādebhyaḥ
|
| Genitive |
आत्मप्रवादस्य
ātmapravādasya
|
आत्मप्रवादयोः
ātmapravādayoḥ
|
आत्मप्रवादानाम्
ātmapravādānām
|
| Locative |
आत्मप्रवादे
ātmapravāde
|
आत्मप्रवादयोः
ātmapravādayoḥ
|
आत्मप्रवादेषु
ātmapravādeṣu
|