Sanskrit tools

Sanskrit declension


Declension of आत्मप्रशंसका ātmapraśaṁsakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मप्रशंसका ātmapraśaṁsakā
आत्मप्रशंसके ātmapraśaṁsake
आत्मप्रशंसकाः ātmapraśaṁsakāḥ
Vocative आत्मप्रशंसके ātmapraśaṁsake
आत्मप्रशंसके ātmapraśaṁsake
आत्मप्रशंसकाः ātmapraśaṁsakāḥ
Accusative आत्मप्रशंसकाम् ātmapraśaṁsakām
आत्मप्रशंसके ātmapraśaṁsake
आत्मप्रशंसकाः ātmapraśaṁsakāḥ
Instrumental आत्मप्रशंसकया ātmapraśaṁsakayā
आत्मप्रशंसकाभ्याम् ātmapraśaṁsakābhyām
आत्मप्रशंसकाभिः ātmapraśaṁsakābhiḥ
Dative आत्मप्रशंसकायै ātmapraśaṁsakāyai
आत्मप्रशंसकाभ्याम् ātmapraśaṁsakābhyām
आत्मप्रशंसकाभ्यः ātmapraśaṁsakābhyaḥ
Ablative आत्मप्रशंसकायाः ātmapraśaṁsakāyāḥ
आत्मप्रशंसकाभ्याम् ātmapraśaṁsakābhyām
आत्मप्रशंसकाभ्यः ātmapraśaṁsakābhyaḥ
Genitive आत्मप्रशंसकायाः ātmapraśaṁsakāyāḥ
आत्मप्रशंसकयोः ātmapraśaṁsakayoḥ
आत्मप्रशंसकानाम् ātmapraśaṁsakānām
Locative आत्मप्रशंसकायाम् ātmapraśaṁsakāyām
आत्मप्रशंसकयोः ātmapraśaṁsakayoḥ
आत्मप्रशंसकासु ātmapraśaṁsakāsu