| Singular | Dual | Plural |
Nominative |
आत्मप्रशंसका
ātmapraśaṁsakā
|
आत्मप्रशंसके
ātmapraśaṁsake
|
आत्मप्रशंसकाः
ātmapraśaṁsakāḥ
|
Vocative |
आत्मप्रशंसके
ātmapraśaṁsake
|
आत्मप्रशंसके
ātmapraśaṁsake
|
आत्मप्रशंसकाः
ātmapraśaṁsakāḥ
|
Accusative |
आत्मप्रशंसकाम्
ātmapraśaṁsakām
|
आत्मप्रशंसके
ātmapraśaṁsake
|
आत्मप्रशंसकाः
ātmapraśaṁsakāḥ
|
Instrumental |
आत्मप्रशंसकया
ātmapraśaṁsakayā
|
आत्मप्रशंसकाभ्याम्
ātmapraśaṁsakābhyām
|
आत्मप्रशंसकाभिः
ātmapraśaṁsakābhiḥ
|
Dative |
आत्मप्रशंसकायै
ātmapraśaṁsakāyai
|
आत्मप्रशंसकाभ्याम्
ātmapraśaṁsakābhyām
|
आत्मप्रशंसकाभ्यः
ātmapraśaṁsakābhyaḥ
|
Ablative |
आत्मप्रशंसकायाः
ātmapraśaṁsakāyāḥ
|
आत्मप्रशंसकाभ्याम्
ātmapraśaṁsakābhyām
|
आत्मप्रशंसकाभ्यः
ātmapraśaṁsakābhyaḥ
|
Genitive |
आत्मप्रशंसकायाः
ātmapraśaṁsakāyāḥ
|
आत्मप्रशंसकयोः
ātmapraśaṁsakayoḥ
|
आत्मप्रशंसकानाम्
ātmapraśaṁsakānām
|
Locative |
आत्मप्रशंसकायाम्
ātmapraśaṁsakāyām
|
आत्मप्रशंसकयोः
ātmapraśaṁsakayoḥ
|
आत्मप्रशंसकासु
ātmapraśaṁsakāsu
|