| Singular | Dual | Plural |
Nominative |
आत्मप्रशंसकम्
ātmapraśaṁsakam
|
आत्मप्रशंसके
ātmapraśaṁsake
|
आत्मप्रशंसकानि
ātmapraśaṁsakāni
|
Vocative |
आत्मप्रशंसक
ātmapraśaṁsaka
|
आत्मप्रशंसके
ātmapraśaṁsake
|
आत्मप्रशंसकानि
ātmapraśaṁsakāni
|
Accusative |
आत्मप्रशंसकम्
ātmapraśaṁsakam
|
आत्मप्रशंसके
ātmapraśaṁsake
|
आत्मप्रशंसकानि
ātmapraśaṁsakāni
|
Instrumental |
आत्मप्रशंसकेन
ātmapraśaṁsakena
|
आत्मप्रशंसकाभ्याम्
ātmapraśaṁsakābhyām
|
आत्मप्रशंसकैः
ātmapraśaṁsakaiḥ
|
Dative |
आत्मप्रशंसकाय
ātmapraśaṁsakāya
|
आत्मप्रशंसकाभ्याम्
ātmapraśaṁsakābhyām
|
आत्मप्रशंसकेभ्यः
ātmapraśaṁsakebhyaḥ
|
Ablative |
आत्मप्रशंसकात्
ātmapraśaṁsakāt
|
आत्मप्रशंसकाभ्याम्
ātmapraśaṁsakābhyām
|
आत्मप्रशंसकेभ्यः
ātmapraśaṁsakebhyaḥ
|
Genitive |
आत्मप्रशंसकस्य
ātmapraśaṁsakasya
|
आत्मप्रशंसकयोः
ātmapraśaṁsakayoḥ
|
आत्मप्रशंसकानाम्
ātmapraśaṁsakānām
|
Locative |
आत्मप्रशंसके
ātmapraśaṁsake
|
आत्मप्रशंसकयोः
ātmapraśaṁsakayoḥ
|
आत्मप्रशंसकेषु
ātmapraśaṁsakeṣu
|