| Singular | Dual | Plural |
Nominative |
आत्मप्रशंसी
ātmapraśaṁsī
|
आत्मप्रशंसिनौ
ātmapraśaṁsinau
|
आत्मप्रशंसिनः
ātmapraśaṁsinaḥ
|
Vocative |
आत्मप्रशंसिन्
ātmapraśaṁsin
|
आत्मप्रशंसिनौ
ātmapraśaṁsinau
|
आत्मप्रशंसिनः
ātmapraśaṁsinaḥ
|
Accusative |
आत्मप्रशंसिनम्
ātmapraśaṁsinam
|
आत्मप्रशंसिनौ
ātmapraśaṁsinau
|
आत्मप्रशंसिनः
ātmapraśaṁsinaḥ
|
Instrumental |
आत्मप्रशंसिना
ātmapraśaṁsinā
|
आत्मप्रशंसिभ्याम्
ātmapraśaṁsibhyām
|
आत्मप्रशंसिभिः
ātmapraśaṁsibhiḥ
|
Dative |
आत्मप्रशंसिने
ātmapraśaṁsine
|
आत्मप्रशंसिभ्याम्
ātmapraśaṁsibhyām
|
आत्मप्रशंसिभ्यः
ātmapraśaṁsibhyaḥ
|
Ablative |
आत्मप्रशंसिनः
ātmapraśaṁsinaḥ
|
आत्मप्रशंसिभ्याम्
ātmapraśaṁsibhyām
|
आत्मप्रशंसिभ्यः
ātmapraśaṁsibhyaḥ
|
Genitive |
आत्मप्रशंसिनः
ātmapraśaṁsinaḥ
|
आत्मप्रशंसिनोः
ātmapraśaṁsinoḥ
|
आत्मप्रशंसिनाम्
ātmapraśaṁsinām
|
Locative |
आत्मप्रशंसिनि
ātmapraśaṁsini
|
आत्मप्रशंसिनोः
ātmapraśaṁsinoḥ
|
आत्मप्रशंसिषु
ātmapraśaṁsiṣu
|