Singular | Dual | Plural | |
Nominative |
आत्मप्रशंसि
ātmapraśaṁsi |
आत्मप्रशंसिनी
ātmapraśaṁsinī |
आत्मप्रशंसीनि
ātmapraśaṁsīni |
Vocative |
आत्मप्रशंसि
ātmapraśaṁsi आत्मप्रशंसिन् ātmapraśaṁsin |
आत्मप्रशंसिनी
ātmapraśaṁsinī |
आत्मप्रशंसीनि
ātmapraśaṁsīni |
Accusative |
आत्मप्रशंसि
ātmapraśaṁsi |
आत्मप्रशंसिनी
ātmapraśaṁsinī |
आत्मप्रशंसीनि
ātmapraśaṁsīni |
Instrumental |
आत्मप्रशंसिना
ātmapraśaṁsinā |
आत्मप्रशंसिभ्याम्
ātmapraśaṁsibhyām |
आत्मप्रशंसिभिः
ātmapraśaṁsibhiḥ |
Dative |
आत्मप्रशंसिने
ātmapraśaṁsine |
आत्मप्रशंसिभ्याम्
ātmapraśaṁsibhyām |
आत्मप्रशंसिभ्यः
ātmapraśaṁsibhyaḥ |
Ablative |
आत्मप्रशंसिनः
ātmapraśaṁsinaḥ |
आत्मप्रशंसिभ्याम्
ātmapraśaṁsibhyām |
आत्मप्रशंसिभ्यः
ātmapraśaṁsibhyaḥ |
Genitive |
आत्मप्रशंसिनः
ātmapraśaṁsinaḥ |
आत्मप्रशंसिनोः
ātmapraśaṁsinoḥ |
आत्मप्रशंसिनाम्
ātmapraśaṁsinām |
Locative |
आत्मप्रशंसिनि
ātmapraśaṁsini |
आत्मप्रशंसिनोः
ātmapraśaṁsinoḥ |
आत्मप्रशंसिषु
ātmapraśaṁsiṣu |