Singular | Dual | Plural | |
Nominative |
आत्मप्रीतिः
ātmaprītiḥ |
आत्मप्रीती
ātmaprītī |
आत्मप्रीतयः
ātmaprītayaḥ |
Vocative |
आत्मप्रीते
ātmaprīte |
आत्मप्रीती
ātmaprītī |
आत्मप्रीतयः
ātmaprītayaḥ |
Accusative |
आत्मप्रीतिम्
ātmaprītim |
आत्मप्रीती
ātmaprītī |
आत्मप्रीतीः
ātmaprītīḥ |
Instrumental |
आत्मप्रीत्या
ātmaprītyā |
आत्मप्रीतिभ्याम्
ātmaprītibhyām |
आत्मप्रीतिभिः
ātmaprītibhiḥ |
Dative |
आत्मप्रीतये
ātmaprītaye आत्मप्रीत्यै ātmaprītyai |
आत्मप्रीतिभ्याम्
ātmaprītibhyām |
आत्मप्रीतिभ्यः
ātmaprītibhyaḥ |
Ablative |
आत्मप्रीतेः
ātmaprīteḥ आत्मप्रीत्याः ātmaprītyāḥ |
आत्मप्रीतिभ्याम्
ātmaprītibhyām |
आत्मप्रीतिभ्यः
ātmaprītibhyaḥ |
Genitive |
आत्मप्रीतेः
ātmaprīteḥ आत्मप्रीत्याः ātmaprītyāḥ |
आत्मप्रीत्योः
ātmaprītyoḥ |
आत्मप्रीतीनाम्
ātmaprītīnām |
Locative |
आत्मप्रीतौ
ātmaprītau आत्मप्रीत्याम् ātmaprītyām |
आत्मप्रीत्योः
ātmaprītyoḥ |
आत्मप्रीतिषु
ātmaprītiṣu |