Sanskrit tools

Sanskrit declension


Declension of आत्मबन्धु ātmabandhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मबन्धुः ātmabandhuḥ
आत्मबन्धू ātmabandhū
आत्मबन्धवः ātmabandhavaḥ
Vocative आत्मबन्धो ātmabandho
आत्मबन्धू ātmabandhū
आत्मबन्धवः ātmabandhavaḥ
Accusative आत्मबन्धुम् ātmabandhum
आत्मबन्धू ātmabandhū
आत्मबन्धून् ātmabandhūn
Instrumental आत्मबन्धुना ātmabandhunā
आत्मबन्धुभ्याम् ātmabandhubhyām
आत्मबन्धुभिः ātmabandhubhiḥ
Dative आत्मबन्धवे ātmabandhave
आत्मबन्धुभ्याम् ātmabandhubhyām
आत्मबन्धुभ्यः ātmabandhubhyaḥ
Ablative आत्मबन्धोः ātmabandhoḥ
आत्मबन्धुभ्याम् ātmabandhubhyām
आत्मबन्धुभ्यः ātmabandhubhyaḥ
Genitive आत्मबन्धोः ātmabandhoḥ
आत्मबन्ध्वोः ātmabandhvoḥ
आत्मबन्धूनाम् ātmabandhūnām
Locative आत्मबन्धौ ātmabandhau
आत्मबन्ध्वोः ātmabandhvoḥ
आत्मबन्धुषु ātmabandhuṣu