| Singular | Dual | Plural |
Nominative |
आत्मबोधः
ātmabodhaḥ
|
आत्मबोधौ
ātmabodhau
|
आत्मबोधाः
ātmabodhāḥ
|
Vocative |
आत्मबोध
ātmabodha
|
आत्मबोधौ
ātmabodhau
|
आत्मबोधाः
ātmabodhāḥ
|
Accusative |
आत्मबोधम्
ātmabodham
|
आत्मबोधौ
ātmabodhau
|
आत्मबोधान्
ātmabodhān
|
Instrumental |
आत्मबोधेन
ātmabodhena
|
आत्मबोधाभ्याम्
ātmabodhābhyām
|
आत्मबोधैः
ātmabodhaiḥ
|
Dative |
आत्मबोधाय
ātmabodhāya
|
आत्मबोधाभ्याम्
ātmabodhābhyām
|
आत्मबोधेभ्यः
ātmabodhebhyaḥ
|
Ablative |
आत्मबोधात्
ātmabodhāt
|
आत्मबोधाभ्याम्
ātmabodhābhyām
|
आत्मबोधेभ्यः
ātmabodhebhyaḥ
|
Genitive |
आत्मबोधस्य
ātmabodhasya
|
आत्मबोधयोः
ātmabodhayoḥ
|
आत्मबोधानाम्
ātmabodhānām
|
Locative |
आत्मबोधे
ātmabodhe
|
आत्मबोधयोः
ātmabodhayoḥ
|
आत्मबोधेषु
ātmabodheṣu
|