Sanskrit tools

Sanskrit declension


Declension of आत्मबोध ātmabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मबोधः ātmabodhaḥ
आत्मबोधौ ātmabodhau
आत्मबोधाः ātmabodhāḥ
Vocative आत्मबोध ātmabodha
आत्मबोधौ ātmabodhau
आत्मबोधाः ātmabodhāḥ
Accusative आत्मबोधम् ātmabodham
आत्मबोधौ ātmabodhau
आत्मबोधान् ātmabodhān
Instrumental आत्मबोधेन ātmabodhena
आत्मबोधाभ्याम् ātmabodhābhyām
आत्मबोधैः ātmabodhaiḥ
Dative आत्मबोधाय ātmabodhāya
आत्मबोधाभ्याम् ātmabodhābhyām
आत्मबोधेभ्यः ātmabodhebhyaḥ
Ablative आत्मबोधात् ātmabodhāt
आत्मबोधाभ्याम् ātmabodhābhyām
आत्मबोधेभ्यः ātmabodhebhyaḥ
Genitive आत्मबोधस्य ātmabodhasya
आत्मबोधयोः ātmabodhayoḥ
आत्मबोधानाम् ātmabodhānām
Locative आत्मबोधे ātmabodhe
आत्मबोधयोः ātmabodhayoḥ
आत्मबोधेषु ātmabodheṣu