Sanskrit tools

Sanskrit declension


Declension of आत्मभवा ātmabhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मभवा ātmabhavā
आत्मभवे ātmabhave
आत्मभवाः ātmabhavāḥ
Vocative आत्मभवे ātmabhave
आत्मभवे ātmabhave
आत्मभवाः ātmabhavāḥ
Accusative आत्मभवाम् ātmabhavām
आत्मभवे ātmabhave
आत्मभवाः ātmabhavāḥ
Instrumental आत्मभवया ātmabhavayā
आत्मभवाभ्याम् ātmabhavābhyām
आत्मभवाभिः ātmabhavābhiḥ
Dative आत्मभवायै ātmabhavāyai
आत्मभवाभ्याम् ātmabhavābhyām
आत्मभवाभ्यः ātmabhavābhyaḥ
Ablative आत्मभवायाः ātmabhavāyāḥ
आत्मभवाभ्याम् ātmabhavābhyām
आत्मभवाभ्यः ātmabhavābhyaḥ
Genitive आत्मभवायाः ātmabhavāyāḥ
आत्मभवयोः ātmabhavayoḥ
आत्मभवानाम् ātmabhavānām
Locative आत्मभवायाम् ātmabhavāyām
आत्मभवयोः ātmabhavayoḥ
आत्मभवासु ātmabhavāsu