Sanskrit tools

Sanskrit declension


Declension of आत्मभव ātmabhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मभवम् ātmabhavam
आत्मभवे ātmabhave
आत्मभवानि ātmabhavāni
Vocative आत्मभव ātmabhava
आत्मभवे ātmabhave
आत्मभवानि ātmabhavāni
Accusative आत्मभवम् ātmabhavam
आत्मभवे ātmabhave
आत्मभवानि ātmabhavāni
Instrumental आत्मभवेन ātmabhavena
आत्मभवाभ्याम् ātmabhavābhyām
आत्मभवैः ātmabhavaiḥ
Dative आत्मभवाय ātmabhavāya
आत्मभवाभ्याम् ātmabhavābhyām
आत्मभवेभ्यः ātmabhavebhyaḥ
Ablative आत्मभवात् ātmabhavāt
आत्मभवाभ्याम् ātmabhavābhyām
आत्मभवेभ्यः ātmabhavebhyaḥ
Genitive आत्मभवस्य ātmabhavasya
आत्मभवयोः ātmabhavayoḥ
आत्मभवानाम् ātmabhavānām
Locative आत्मभवे ātmabhave
आत्मभवयोः ātmabhavayoḥ
आत्मभवेषु ātmabhaveṣu