| Singular | Dual | Plural |
Nominative |
आत्मभवायनः
ātmabhavāyanaḥ
|
आत्मभवायनौ
ātmabhavāyanau
|
आत्मभवायनाः
ātmabhavāyanāḥ
|
Vocative |
आत्मभवायन
ātmabhavāyana
|
आत्मभवायनौ
ātmabhavāyanau
|
आत्मभवायनाः
ātmabhavāyanāḥ
|
Accusative |
आत्मभवायनम्
ātmabhavāyanam
|
आत्मभवायनौ
ātmabhavāyanau
|
आत्मभवायनान्
ātmabhavāyanān
|
Instrumental |
आत्मभवायनेन
ātmabhavāyanena
|
आत्मभवायनाभ्याम्
ātmabhavāyanābhyām
|
आत्मभवायनैः
ātmabhavāyanaiḥ
|
Dative |
आत्मभवायनाय
ātmabhavāyanāya
|
आत्मभवायनाभ्याम्
ātmabhavāyanābhyām
|
आत्मभवायनेभ्यः
ātmabhavāyanebhyaḥ
|
Ablative |
आत्मभवायनात्
ātmabhavāyanāt
|
आत्मभवायनाभ्याम्
ātmabhavāyanābhyām
|
आत्मभवायनेभ्यः
ātmabhavāyanebhyaḥ
|
Genitive |
आत्मभवायनस्य
ātmabhavāyanasya
|
आत्मभवायनयोः
ātmabhavāyanayoḥ
|
आत्मभवायनानाम्
ātmabhavāyanānām
|
Locative |
आत्मभवायने
ātmabhavāyane
|
आत्मभवायनयोः
ātmabhavāyanayoḥ
|
आत्मभवायनेषु
ātmabhavāyaneṣu
|