Sanskrit tools

Sanskrit declension


Declension of आत्मभवायन ātmabhavāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मभवायनः ātmabhavāyanaḥ
आत्मभवायनौ ātmabhavāyanau
आत्मभवायनाः ātmabhavāyanāḥ
Vocative आत्मभवायन ātmabhavāyana
आत्मभवायनौ ātmabhavāyanau
आत्मभवायनाः ātmabhavāyanāḥ
Accusative आत्मभवायनम् ātmabhavāyanam
आत्मभवायनौ ātmabhavāyanau
आत्मभवायनान् ātmabhavāyanān
Instrumental आत्मभवायनेन ātmabhavāyanena
आत्मभवायनाभ्याम् ātmabhavāyanābhyām
आत्मभवायनैः ātmabhavāyanaiḥ
Dative आत्मभवायनाय ātmabhavāyanāya
आत्मभवायनाभ्याम् ātmabhavāyanābhyām
आत्मभवायनेभ्यः ātmabhavāyanebhyaḥ
Ablative आत्मभवायनात् ātmabhavāyanāt
आत्मभवायनाभ्याम् ātmabhavāyanābhyām
आत्मभवायनेभ्यः ātmabhavāyanebhyaḥ
Genitive आत्मभवायनस्य ātmabhavāyanasya
आत्मभवायनयोः ātmabhavāyanayoḥ
आत्मभवायनानाम् ātmabhavāyanānām
Locative आत्मभवायने ātmabhavāyane
आत्मभवायनयोः ātmabhavāyanayoḥ
आत्मभवायनेषु ātmabhavāyaneṣu