Sanskrit tools

Sanskrit declension


Declension of आत्मभाव ātmabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मभावः ātmabhāvaḥ
आत्मभावौ ātmabhāvau
आत्मभावाः ātmabhāvāḥ
Vocative आत्मभाव ātmabhāva
आत्मभावौ ātmabhāvau
आत्मभावाः ātmabhāvāḥ
Accusative आत्मभावम् ātmabhāvam
आत्मभावौ ātmabhāvau
आत्मभावान् ātmabhāvān
Instrumental आत्मभावेन ātmabhāvena
आत्मभावाभ्याम् ātmabhāvābhyām
आत्मभावैः ātmabhāvaiḥ
Dative आत्मभावाय ātmabhāvāya
आत्मभावाभ्याम् ātmabhāvābhyām
आत्मभावेभ्यः ātmabhāvebhyaḥ
Ablative आत्मभावात् ātmabhāvāt
आत्मभावाभ्याम् ātmabhāvābhyām
आत्मभावेभ्यः ātmabhāvebhyaḥ
Genitive आत्मभावस्य ātmabhāvasya
आत्मभावयोः ātmabhāvayoḥ
आत्मभावानाम् ātmabhāvānām
Locative आत्मभावे ātmabhāve
आत्मभावयोः ātmabhāvayoḥ
आत्मभावेषु ātmabhāveṣu