| Singular | Dual | Plural |
Nominative |
आत्मभावः
ātmabhāvaḥ
|
आत्मभावौ
ātmabhāvau
|
आत्मभावाः
ātmabhāvāḥ
|
Vocative |
आत्मभाव
ātmabhāva
|
आत्मभावौ
ātmabhāvau
|
आत्मभावाः
ātmabhāvāḥ
|
Accusative |
आत्मभावम्
ātmabhāvam
|
आत्मभावौ
ātmabhāvau
|
आत्मभावान्
ātmabhāvān
|
Instrumental |
आत्मभावेन
ātmabhāvena
|
आत्मभावाभ्याम्
ātmabhāvābhyām
|
आत्मभावैः
ātmabhāvaiḥ
|
Dative |
आत्मभावाय
ātmabhāvāya
|
आत्मभावाभ्याम्
ātmabhāvābhyām
|
आत्मभावेभ्यः
ātmabhāvebhyaḥ
|
Ablative |
आत्मभावात्
ātmabhāvāt
|
आत्मभावाभ्याम्
ātmabhāvābhyām
|
आत्मभावेभ्यः
ātmabhāvebhyaḥ
|
Genitive |
आत्मभावस्य
ātmabhāvasya
|
आत्मभावयोः
ātmabhāvayoḥ
|
आत्मभावानाम्
ātmabhāvānām
|
Locative |
आत्मभावे
ātmabhāve
|
आत्मभावयोः
ātmabhāvayoḥ
|
आत्मभावेषु
ātmabhāveṣu
|