Sanskrit tools

Sanskrit declension


Declension of आत्मभूता ātmabhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मभूता ātmabhūtā
आत्मभूते ātmabhūte
आत्मभूताः ātmabhūtāḥ
Vocative आत्मभूते ātmabhūte
आत्मभूते ātmabhūte
आत्मभूताः ātmabhūtāḥ
Accusative आत्मभूताम् ātmabhūtām
आत्मभूते ātmabhūte
आत्मभूताः ātmabhūtāḥ
Instrumental आत्मभूतया ātmabhūtayā
आत्मभूताभ्याम् ātmabhūtābhyām
आत्मभूताभिः ātmabhūtābhiḥ
Dative आत्मभूतायै ātmabhūtāyai
आत्मभूताभ्याम् ātmabhūtābhyām
आत्मभूताभ्यः ātmabhūtābhyaḥ
Ablative आत्मभूतायाः ātmabhūtāyāḥ
आत्मभूताभ्याम् ātmabhūtābhyām
आत्मभूताभ्यः ātmabhūtābhyaḥ
Genitive आत्मभूतायाः ātmabhūtāyāḥ
आत्मभूतयोः ātmabhūtayoḥ
आत्मभूतानाम् ātmabhūtānām
Locative आत्मभूतायाम् ātmabhūtāyām
आत्मभूतयोः ātmabhūtayoḥ
आत्मभूतासु ātmabhūtāsu