| Singular | Dual | Plural |
| Nominative |
आत्मभूता
ātmabhūtā
|
आत्मभूते
ātmabhūte
|
आत्मभूताः
ātmabhūtāḥ
|
| Vocative |
आत्मभूते
ātmabhūte
|
आत्मभूते
ātmabhūte
|
आत्मभूताः
ātmabhūtāḥ
|
| Accusative |
आत्मभूताम्
ātmabhūtām
|
आत्मभूते
ātmabhūte
|
आत्मभूताः
ātmabhūtāḥ
|
| Instrumental |
आत्मभूतया
ātmabhūtayā
|
आत्मभूताभ्याम्
ātmabhūtābhyām
|
आत्मभूताभिः
ātmabhūtābhiḥ
|
| Dative |
आत्मभूतायै
ātmabhūtāyai
|
आत्मभूताभ्याम्
ātmabhūtābhyām
|
आत्मभूताभ्यः
ātmabhūtābhyaḥ
|
| Ablative |
आत्मभूतायाः
ātmabhūtāyāḥ
|
आत्मभूताभ्याम्
ātmabhūtābhyām
|
आत्मभूताभ्यः
ātmabhūtābhyaḥ
|
| Genitive |
आत्मभूतायाः
ātmabhūtāyāḥ
|
आत्मभूतयोः
ātmabhūtayoḥ
|
आत्मभूतानाम्
ātmabhūtānām
|
| Locative |
आत्मभूतायाम्
ātmabhūtāyām
|
आत्मभूतयोः
ātmabhūtayoḥ
|
आत्मभूतासु
ātmabhūtāsu
|