Sanskrit tools

Sanskrit declension


Declension of आत्मभूत ātmabhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मभूतम् ātmabhūtam
आत्मभूते ātmabhūte
आत्मभूतानि ātmabhūtāni
Vocative आत्मभूत ātmabhūta
आत्मभूते ātmabhūte
आत्मभूतानि ātmabhūtāni
Accusative आत्मभूतम् ātmabhūtam
आत्मभूते ātmabhūte
आत्मभूतानि ātmabhūtāni
Instrumental आत्मभूतेन ātmabhūtena
आत्मभूताभ्याम् ātmabhūtābhyām
आत्मभूतैः ātmabhūtaiḥ
Dative आत्मभूताय ātmabhūtāya
आत्मभूताभ्याम् ātmabhūtābhyām
आत्मभूतेभ्यः ātmabhūtebhyaḥ
Ablative आत्मभूतात् ātmabhūtāt
आत्मभूताभ्याम् ātmabhūtābhyām
आत्मभूतेभ्यः ātmabhūtebhyaḥ
Genitive आत्मभूतस्य ātmabhūtasya
आत्मभूतयोः ātmabhūtayoḥ
आत्मभूतानाम् ātmabhūtānām
Locative आत्मभूते ātmabhūte
आत्मभूतयोः ātmabhūtayoḥ
आत्मभूतेषु ātmabhūteṣu