| Singular | Dual | Plural |
Nominative |
आत्मभूतम्
ātmabhūtam
|
आत्मभूते
ātmabhūte
|
आत्मभूतानि
ātmabhūtāni
|
Vocative |
आत्मभूत
ātmabhūta
|
आत्मभूते
ātmabhūte
|
आत्मभूतानि
ātmabhūtāni
|
Accusative |
आत्मभूतम्
ātmabhūtam
|
आत्मभूते
ātmabhūte
|
आत्मभूतानि
ātmabhūtāni
|
Instrumental |
आत्मभूतेन
ātmabhūtena
|
आत्मभूताभ्याम्
ātmabhūtābhyām
|
आत्मभूतैः
ātmabhūtaiḥ
|
Dative |
आत्मभूताय
ātmabhūtāya
|
आत्मभूताभ्याम्
ātmabhūtābhyām
|
आत्मभूतेभ्यः
ātmabhūtebhyaḥ
|
Ablative |
आत्मभूतात्
ātmabhūtāt
|
आत्मभूताभ्याम्
ātmabhūtābhyām
|
आत्मभूतेभ्यः
ātmabhūtebhyaḥ
|
Genitive |
आत्मभूतस्य
ātmabhūtasya
|
आत्मभूतयोः
ātmabhūtayoḥ
|
आत्मभूतानाम्
ātmabhūtānām
|
Locative |
आत्मभूते
ātmabhūte
|
आत्मभूतयोः
ātmabhūtayoḥ
|
आत्मभूतेषु
ātmabhūteṣu
|