Sanskrit tools

Sanskrit declension


Declension of आत्मभूय ātmabhūya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मभूयम् ātmabhūyam
आत्मभूये ātmabhūye
आत्मभूयानि ātmabhūyāni
Vocative आत्मभूय ātmabhūya
आत्मभूये ātmabhūye
आत्मभूयानि ātmabhūyāni
Accusative आत्मभूयम् ātmabhūyam
आत्मभूये ātmabhūye
आत्मभूयानि ātmabhūyāni
Instrumental आत्मभूयेन ātmabhūyena
आत्मभूयाभ्याम् ātmabhūyābhyām
आत्मभूयैः ātmabhūyaiḥ
Dative आत्मभूयाय ātmabhūyāya
आत्मभूयाभ्याम् ātmabhūyābhyām
आत्मभूयेभ्यः ātmabhūyebhyaḥ
Ablative आत्मभूयात् ātmabhūyāt
आत्मभूयाभ्याम् ātmabhūyābhyām
आत्मभूयेभ्यः ātmabhūyebhyaḥ
Genitive आत्मभूयस्य ātmabhūyasya
आत्मभूययोः ātmabhūyayoḥ
आत्मभूयानाम् ātmabhūyānām
Locative आत्मभूये ātmabhūye
आत्मभूययोः ātmabhūyayoḥ
आत्मभूयेषु ātmabhūyeṣu